Declension table of ?maśitavya

Deva

NeuterSingularDualPlural
Nominativemaśitavyam maśitavye maśitavyāni
Vocativemaśitavya maśitavye maśitavyāni
Accusativemaśitavyam maśitavye maśitavyāni
Instrumentalmaśitavyena maśitavyābhyām maśitavyaiḥ
Dativemaśitavyāya maśitavyābhyām maśitavyebhyaḥ
Ablativemaśitavyāt maśitavyābhyām maśitavyebhyaḥ
Genitivemaśitavyasya maśitavyayoḥ maśitavyānām
Locativemaśitavye maśitavyayoḥ maśitavyeṣu

Compound maśitavya -

Adverb -maśitavyam -maśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria