Declension table of ?maśitavya

Deva

MasculineSingularDualPlural
Nominativemaśitavyaḥ maśitavyau maśitavyāḥ
Vocativemaśitavya maśitavyau maśitavyāḥ
Accusativemaśitavyam maśitavyau maśitavyān
Instrumentalmaśitavyena maśitavyābhyām maśitavyaiḥ maśitavyebhiḥ
Dativemaśitavyāya maśitavyābhyām maśitavyebhyaḥ
Ablativemaśitavyāt maśitavyābhyām maśitavyebhyaḥ
Genitivemaśitavyasya maśitavyayoḥ maśitavyānām
Locativemaśitavye maśitavyayoḥ maśitavyeṣu

Compound maśitavya -

Adverb -maśitavyam -maśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria