Declension table of ?maśiṣyat

Deva

MasculineSingularDualPlural
Nominativemaśiṣyan maśiṣyantau maśiṣyantaḥ
Vocativemaśiṣyan maśiṣyantau maśiṣyantaḥ
Accusativemaśiṣyantam maśiṣyantau maśiṣyataḥ
Instrumentalmaśiṣyatā maśiṣyadbhyām maśiṣyadbhiḥ
Dativemaśiṣyate maśiṣyadbhyām maśiṣyadbhyaḥ
Ablativemaśiṣyataḥ maśiṣyadbhyām maśiṣyadbhyaḥ
Genitivemaśiṣyataḥ maśiṣyatoḥ maśiṣyatām
Locativemaśiṣyati maśiṣyatoḥ maśiṣyatsu

Compound maśiṣyat -

Adverb -maśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria