Declension table of ?maśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaśiṣyamāṇā maśiṣyamāṇe maśiṣyamāṇāḥ
Vocativemaśiṣyamāṇe maśiṣyamāṇe maśiṣyamāṇāḥ
Accusativemaśiṣyamāṇām maśiṣyamāṇe maśiṣyamāṇāḥ
Instrumentalmaśiṣyamāṇayā maśiṣyamāṇābhyām maśiṣyamāṇābhiḥ
Dativemaśiṣyamāṇāyai maśiṣyamāṇābhyām maśiṣyamāṇābhyaḥ
Ablativemaśiṣyamāṇāyāḥ maśiṣyamāṇābhyām maśiṣyamāṇābhyaḥ
Genitivemaśiṣyamāṇāyāḥ maśiṣyamāṇayoḥ maśiṣyamāṇānām
Locativemaśiṣyamāṇāyām maśiṣyamāṇayoḥ maśiṣyamāṇāsu

Adverb -maśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria