Declension table of ?maśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaśiṣyamāṇam maśiṣyamāṇe maśiṣyamāṇāni
Vocativemaśiṣyamāṇa maśiṣyamāṇe maśiṣyamāṇāni
Accusativemaśiṣyamāṇam maśiṣyamāṇe maśiṣyamāṇāni
Instrumentalmaśiṣyamāṇena maśiṣyamāṇābhyām maśiṣyamāṇaiḥ
Dativemaśiṣyamāṇāya maśiṣyamāṇābhyām maśiṣyamāṇebhyaḥ
Ablativemaśiṣyamāṇāt maśiṣyamāṇābhyām maśiṣyamāṇebhyaḥ
Genitivemaśiṣyamāṇasya maśiṣyamāṇayoḥ maśiṣyamāṇānām
Locativemaśiṣyamāṇe maśiṣyamāṇayoḥ maśiṣyamāṇeṣu

Compound maśiṣyamāṇa -

Adverb -maśiṣyamāṇam -maśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria