Declension table of ?maśantī

Deva

FeminineSingularDualPlural
Nominativemaśantī maśantyau maśantyaḥ
Vocativemaśanti maśantyau maśantyaḥ
Accusativemaśantīm maśantyau maśantīḥ
Instrumentalmaśantyā maśantībhyām maśantībhiḥ
Dativemaśantyai maśantībhyām maśantībhyaḥ
Ablativemaśantyāḥ maśantībhyām maśantībhyaḥ
Genitivemaśantyāḥ maśantyoḥ maśantīnām
Locativemaśantyām maśantyoḥ maśantīṣu

Compound maśanti - maśantī -

Adverb -maśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria