Declension table of ?maśanīya

Deva

MasculineSingularDualPlural
Nominativemaśanīyaḥ maśanīyau maśanīyāḥ
Vocativemaśanīya maśanīyau maśanīyāḥ
Accusativemaśanīyam maśanīyau maśanīyān
Instrumentalmaśanīyena maśanīyābhyām maśanīyaiḥ maśanīyebhiḥ
Dativemaśanīyāya maśanīyābhyām maśanīyebhyaḥ
Ablativemaśanīyāt maśanīyābhyām maśanīyebhyaḥ
Genitivemaśanīyasya maśanīyayoḥ maśanīyānām
Locativemaśanīye maśanīyayoḥ maśanīyeṣu

Compound maśanīya -

Adverb -maśanīyam -maśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria