सुबन्तावली ?मशकवरण

Roma

पुमान्एकद्विबहु
प्रथमामशकवरणः मशकवरणौ मशकवरणाः
सम्बोधनम्मशकवरण मशकवरणौ मशकवरणाः
द्वितीयामशकवरणम् मशकवरणौ मशकवरणान्
तृतीयामशकवरणेन मशकवरणाभ्याम् मशकवरणैः मशकवरणेभिः
चतुर्थीमशकवरणाय मशकवरणाभ्याम् मशकवरणेभ्यः
पञ्चमीमशकवरणात् मशकवरणाभ्याम् मशकवरणेभ्यः
षष्ठीमशकवरणस्य मशकवरणयोः मशकवरणानाम्
सप्तमीमशकवरणे मशकवरणयोः मशकवरणेषु

समास मशकवरण

अव्यय ॰मशकवरणम् ॰मशकवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria