सुबन्तावली ?मशककुटि

Roma

स्त्रीएकद्विबहु
प्रथमामशककुटिः मशककुटी मशककुटयः
सम्बोधनम्मशककुटे मशककुटी मशककुटयः
द्वितीयामशककुटिम् मशककुटी मशककुटीः
तृतीयामशककुट्या मशककुटिभ्याम् मशककुटिभिः
चतुर्थीमशककुट्यै मशककुटये मशककुटिभ्याम् मशककुटिभ्यः
पञ्चमीमशककुट्याः मशककुटेः मशककुटिभ्याम् मशककुटिभ्यः
षष्ठीमशककुट्याः मशककुटेः मशककुट्योः मशककुटीनाम्
सप्तमीमशककुट्याम् मशककुटौ मशककुट्योः मशककुटिषु

समास मशककुटि

अव्यय ॰मशककुटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria