Declension table of maśaka

Deva

MasculineSingularDualPlural
Nominativemaśakaḥ maśakau maśakāḥ
Vocativemaśaka maśakau maśakāḥ
Accusativemaśakam maśakau maśakān
Instrumentalmaśakena maśakābhyām maśakaiḥ maśakebhiḥ
Dativemaśakāya maśakābhyām maśakebhyaḥ
Ablativemaśakāt maśakābhyām maśakebhyaḥ
Genitivemaśakasya maśakayoḥ maśakānām
Locativemaśake maśakayoḥ maśakeṣu

Compound maśaka -

Adverb -maśakam -maśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria