सुबन्तावली ?मशच्छद

Roma

पुमान्एकद्विबहु
प्रथमामशच्छदः मशच्छदौ मशच्छदाः
सम्बोधनम्मशच्छद मशच्छदौ मशच्छदाः
द्वितीयामशच्छदम् मशच्छदौ मशच्छदान्
तृतीयामशच्छदेन मशच्छदाभ्याम् मशच्छदैः मशच्छदेभिः
चतुर्थीमशच्छदाय मशच्छदाभ्याम् मशच्छदेभ्यः
पञ्चमीमशच्छदात् मशच्छदाभ्याम् मशच्छदेभ्यः
षष्ठीमशच्छदस्य मशच्छदयोः मशच्छदानाम्
सप्तमीमशच्छदे मशच्छदयोः मशच्छदेषु

समास मशच्छद

अव्यय ॰मशच्छदम् ॰मशच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria