Declension table of ?mayyamāna

Deva

NeuterSingularDualPlural
Nominativemayyamānam mayyamāne mayyamānāni
Vocativemayyamāna mayyamāne mayyamānāni
Accusativemayyamānam mayyamāne mayyamānāni
Instrumentalmayyamānena mayyamānābhyām mayyamānaiḥ
Dativemayyamānāya mayyamānābhyām mayyamānebhyaḥ
Ablativemayyamānāt mayyamānābhyām mayyamānebhyaḥ
Genitivemayyamānasya mayyamānayoḥ mayyamānānām
Locativemayyamāne mayyamānayoḥ mayyamāneṣu

Compound mayyamāna -

Adverb -mayyamānam -mayyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria