Declension table of ?mayūreśvara

Deva

MasculineSingularDualPlural
Nominativemayūreśvaraḥ mayūreśvarau mayūreśvarāḥ
Vocativemayūreśvara mayūreśvarau mayūreśvarāḥ
Accusativemayūreśvaram mayūreśvarau mayūreśvarān
Instrumentalmayūreśvareṇa mayūreśvarābhyām mayūreśvaraiḥ mayūreśvarebhiḥ
Dativemayūreśvarāya mayūreśvarābhyām mayūreśvarebhyaḥ
Ablativemayūreśvarāt mayūreśvarābhyām mayūreśvarebhyaḥ
Genitivemayūreśvarasya mayūreśvarayoḥ mayūreśvarāṇām
Locativemayūreśvare mayūreśvarayoḥ mayūreśvareṣu

Compound mayūreśvara -

Adverb -mayūreśvaram -mayūreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria