Declension table of ?mayūravāhana

Deva

MasculineSingularDualPlural
Nominativemayūravāhanaḥ mayūravāhanau mayūravāhanāḥ
Vocativemayūravāhana mayūravāhanau mayūravāhanāḥ
Accusativemayūravāhanam mayūravāhanau mayūravāhanān
Instrumentalmayūravāhanena mayūravāhanābhyām mayūravāhanaiḥ mayūravāhanebhiḥ
Dativemayūravāhanāya mayūravāhanābhyām mayūravāhanebhyaḥ
Ablativemayūravāhanāt mayūravāhanābhyām mayūravāhanebhyaḥ
Genitivemayūravāhanasya mayūravāhanayoḥ mayūravāhanānām
Locativemayūravāhane mayūravāhanayoḥ mayūravāhaneṣu

Compound mayūravāhana -

Adverb -mayūravāhanam -mayūravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria