Declension table of ?mayūraroman

Deva

NeuterSingularDualPlural
Nominativemayūraroma mayūraromṇī mayūraromāṇi
Vocativemayūraroman mayūraroma mayūraromṇī mayūraromāṇi
Accusativemayūraroma mayūraromṇī mayūraromāṇi
Instrumentalmayūraromṇā mayūraromabhyām mayūraromabhiḥ
Dativemayūraromṇe mayūraromabhyām mayūraromabhyaḥ
Ablativemayūraromṇaḥ mayūraromabhyām mayūraromabhyaḥ
Genitivemayūraromṇaḥ mayūraromṇoḥ mayūraromṇām
Locativemayūraromṇi mayūraromaṇi mayūraromṇoḥ mayūraromasu

Compound mayūraroma -

Adverb -mayūraroma -mayūraromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria