Declension table of ?mayūraratha

Deva

MasculineSingularDualPlural
Nominativemayūrarathaḥ mayūrarathau mayūrarathāḥ
Vocativemayūraratha mayūrarathau mayūrarathāḥ
Accusativemayūraratham mayūrarathau mayūrarathān
Instrumentalmayūrarathena mayūrarathābhyām mayūrarathaiḥ mayūrarathebhiḥ
Dativemayūrarathāya mayūrarathābhyām mayūrarathebhyaḥ
Ablativemayūrarathāt mayūrarathābhyām mayūrarathebhyaḥ
Genitivemayūrarathasya mayūrarathayoḥ mayūrarathānām
Locativemayūrarathe mayūrarathayoḥ mayūraratheṣu

Compound mayūraratha -

Adverb -mayūraratham -mayūrarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria