Declension table of ?mayūrāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemayūrāṣṭakam mayūrāṣṭake mayūrāṣṭakāni
Vocativemayūrāṣṭaka mayūrāṣṭake mayūrāṣṭakāni
Accusativemayūrāṣṭakam mayūrāṣṭake mayūrāṣṭakāni
Instrumentalmayūrāṣṭakena mayūrāṣṭakābhyām mayūrāṣṭakaiḥ
Dativemayūrāṣṭakāya mayūrāṣṭakābhyām mayūrāṣṭakebhyaḥ
Ablativemayūrāṣṭakāt mayūrāṣṭakābhyām mayūrāṣṭakebhyaḥ
Genitivemayūrāṣṭakasya mayūrāṣṭakayoḥ mayūrāṣṭakānām
Locativemayūrāṣṭake mayūrāṣṭakayoḥ mayūrāṣṭakeṣu

Compound mayūrāṣṭaka -

Adverb -mayūrāṣṭakam -mayūrāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria