Declension table of ?mayūkheśa

Deva

MasculineSingularDualPlural
Nominativemayūkheśaḥ mayūkheśau mayūkheśāḥ
Vocativemayūkheśa mayūkheśau mayūkheśāḥ
Accusativemayūkheśam mayūkheśau mayūkheśān
Instrumentalmayūkheśena mayūkheśābhyām mayūkheśaiḥ mayūkheśebhiḥ
Dativemayūkheśāya mayūkheśābhyām mayūkheśebhyaḥ
Ablativemayūkheśāt mayūkheśābhyām mayūkheśebhyaḥ
Genitivemayūkheśasya mayūkheśayoḥ mayūkheśānām
Locativemayūkheśe mayūkheśayoḥ mayūkheśeṣu

Compound mayūkheśa -

Adverb -mayūkheśam -mayūkheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria