Declension table of ?mayūkhapṛkta

Deva

NeuterSingularDualPlural
Nominativemayūkhapṛktam mayūkhapṛkte mayūkhapṛktāni
Vocativemayūkhapṛkta mayūkhapṛkte mayūkhapṛktāni
Accusativemayūkhapṛktam mayūkhapṛkte mayūkhapṛktāni
Instrumentalmayūkhapṛktena mayūkhapṛktābhyām mayūkhapṛktaiḥ
Dativemayūkhapṛktāya mayūkhapṛktābhyām mayūkhapṛktebhyaḥ
Ablativemayūkhapṛktāt mayūkhapṛktābhyām mayūkhapṛktebhyaḥ
Genitivemayūkhapṛktasya mayūkhapṛktayoḥ mayūkhapṛktānām
Locativemayūkhapṛkte mayūkhapṛktayoḥ mayūkhapṛkteṣu

Compound mayūkhapṛkta -

Adverb -mayūkhapṛktam -mayūkhapṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria