Declension table of ?mayūkhāvali

Deva

FeminineSingularDualPlural
Nominativemayūkhāvaliḥ mayūkhāvalī mayūkhāvalayaḥ
Vocativemayūkhāvale mayūkhāvalī mayūkhāvalayaḥ
Accusativemayūkhāvalim mayūkhāvalī mayūkhāvalīḥ
Instrumentalmayūkhāvalyā mayūkhāvalibhyām mayūkhāvalibhiḥ
Dativemayūkhāvalyai mayūkhāvalaye mayūkhāvalibhyām mayūkhāvalibhyaḥ
Ablativemayūkhāvalyāḥ mayūkhāvaleḥ mayūkhāvalibhyām mayūkhāvalibhyaḥ
Genitivemayūkhāvalyāḥ mayūkhāvaleḥ mayūkhāvalyoḥ mayūkhāvalīnām
Locativemayūkhāvalyām mayūkhāvalau mayūkhāvalyoḥ mayūkhāvaliṣu

Compound mayūkhāvali -

Adverb -mayūkhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria