Declension table of ?maytavatī

Deva

FeminineSingularDualPlural
Nominativemaytavatī maytavatyau maytavatyaḥ
Vocativemaytavati maytavatyau maytavatyaḥ
Accusativemaytavatīm maytavatyau maytavatīḥ
Instrumentalmaytavatyā maytavatībhyām maytavatībhiḥ
Dativemaytavatyai maytavatībhyām maytavatībhyaḥ
Ablativemaytavatyāḥ maytavatībhyām maytavatībhyaḥ
Genitivemaytavatyāḥ maytavatyoḥ maytavatīnām
Locativemaytavatyām maytavatyoḥ maytavatīṣu

Compound maytavati - maytavatī -

Adverb -maytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria