Declension table of ?mayta

Deva

NeuterSingularDualPlural
Nominativemaytam mayte maytāni
Vocativemayta mayte maytāni
Accusativemaytam mayte maytāni
Instrumentalmaytena maytābhyām maytaiḥ
Dativemaytāya maytābhyām maytebhyaḥ
Ablativemaytāt maytābhyām maytebhyaḥ
Genitivemaytasya maytayoḥ maytānām
Locativemayte maytayoḥ mayteṣu

Compound mayta -

Adverb -maytam -maytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria