Declension table of ?mayitavyā

Deva

FeminineSingularDualPlural
Nominativemayitavyā mayitavye mayitavyāḥ
Vocativemayitavye mayitavye mayitavyāḥ
Accusativemayitavyām mayitavye mayitavyāḥ
Instrumentalmayitavyayā mayitavyābhyām mayitavyābhiḥ
Dativemayitavyāyai mayitavyābhyām mayitavyābhyaḥ
Ablativemayitavyāyāḥ mayitavyābhyām mayitavyābhyaḥ
Genitivemayitavyāyāḥ mayitavyayoḥ mayitavyānām
Locativemayitavyāyām mayitavyayoḥ mayitavyāsu

Adverb -mayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria