Declension table of ?mayitavya

Deva

MasculineSingularDualPlural
Nominativemayitavyaḥ mayitavyau mayitavyāḥ
Vocativemayitavya mayitavyau mayitavyāḥ
Accusativemayitavyam mayitavyau mayitavyān
Instrumentalmayitavyena mayitavyābhyām mayitavyaiḥ mayitavyebhiḥ
Dativemayitavyāya mayitavyābhyām mayitavyebhyaḥ
Ablativemayitavyāt mayitavyābhyām mayitavyebhyaḥ
Genitivemayitavyasya mayitavyayoḥ mayitavyānām
Locativemayitavye mayitavyayoḥ mayitavyeṣu

Compound mayitavya -

Adverb -mayitavyam -mayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria