Declension table of ?mayitavatī

Deva

FeminineSingularDualPlural
Nominativemayitavatī mayitavatyau mayitavatyaḥ
Vocativemayitavati mayitavatyau mayitavatyaḥ
Accusativemayitavatīm mayitavatyau mayitavatīḥ
Instrumentalmayitavatyā mayitavatībhyām mayitavatībhiḥ
Dativemayitavatyai mayitavatībhyām mayitavatībhyaḥ
Ablativemayitavatyāḥ mayitavatībhyām mayitavatībhyaḥ
Genitivemayitavatyāḥ mayitavatyoḥ mayitavatīnām
Locativemayitavatyām mayitavatyoḥ mayitavatīṣu

Compound mayitavati - mayitavatī -

Adverb -mayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria