Declension table of ?mayitavat

Deva

NeuterSingularDualPlural
Nominativemayitavat mayitavantī mayitavatī mayitavanti
Vocativemayitavat mayitavantī mayitavatī mayitavanti
Accusativemayitavat mayitavantī mayitavatī mayitavanti
Instrumentalmayitavatā mayitavadbhyām mayitavadbhiḥ
Dativemayitavate mayitavadbhyām mayitavadbhyaḥ
Ablativemayitavataḥ mayitavadbhyām mayitavadbhyaḥ
Genitivemayitavataḥ mayitavatoḥ mayitavatām
Locativemayitavati mayitavatoḥ mayitavatsu

Adverb -mayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria