Declension table of ?mayitavat

Deva

MasculineSingularDualPlural
Nominativemayitavān mayitavantau mayitavantaḥ
Vocativemayitavan mayitavantau mayitavantaḥ
Accusativemayitavantam mayitavantau mayitavataḥ
Instrumentalmayitavatā mayitavadbhyām mayitavadbhiḥ
Dativemayitavate mayitavadbhyām mayitavadbhyaḥ
Ablativemayitavataḥ mayitavadbhyām mayitavadbhyaḥ
Genitivemayitavataḥ mayitavatoḥ mayitavatām
Locativemayitavati mayitavatoḥ mayitavatsu

Compound mayitavat -

Adverb -mayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria