Declension table of ?mayitā

Deva

FeminineSingularDualPlural
Nominativemayitā mayite mayitāḥ
Vocativemayite mayite mayitāḥ
Accusativemayitām mayite mayitāḥ
Instrumentalmayitayā mayitābhyām mayitābhiḥ
Dativemayitāyai mayitābhyām mayitābhyaḥ
Ablativemayitāyāḥ mayitābhyām mayitābhyaḥ
Genitivemayitāyāḥ mayitayoḥ mayitānām
Locativemayitāyām mayitayoḥ mayitāsu

Adverb -mayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria