Declension table of ?mayita

Deva

NeuterSingularDualPlural
Nominativemayitam mayite mayitāni
Vocativemayita mayite mayitāni
Accusativemayitam mayite mayitāni
Instrumentalmayitena mayitābhyām mayitaiḥ
Dativemayitāya mayitābhyām mayitebhyaḥ
Ablativemayitāt mayitābhyām mayitebhyaḥ
Genitivemayitasya mayitayoḥ mayitānām
Locativemayite mayitayoḥ mayiteṣu

Compound mayita -

Adverb -mayitam -mayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria