Declension table of ?mayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemayiṣyamāṇaḥ mayiṣyamāṇau mayiṣyamāṇāḥ
Vocativemayiṣyamāṇa mayiṣyamāṇau mayiṣyamāṇāḥ
Accusativemayiṣyamāṇam mayiṣyamāṇau mayiṣyamāṇān
Instrumentalmayiṣyamāṇena mayiṣyamāṇābhyām mayiṣyamāṇaiḥ mayiṣyamāṇebhiḥ
Dativemayiṣyamāṇāya mayiṣyamāṇābhyām mayiṣyamāṇebhyaḥ
Ablativemayiṣyamāṇāt mayiṣyamāṇābhyām mayiṣyamāṇebhyaḥ
Genitivemayiṣyamāṇasya mayiṣyamāṇayoḥ mayiṣyamāṇānām
Locativemayiṣyamāṇe mayiṣyamāṇayoḥ mayiṣyamāṇeṣu

Compound mayiṣyamāṇa -

Adverb -mayiṣyamāṇam -mayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria