Declension table of ?mayeśvara

Deva

MasculineSingularDualPlural
Nominativemayeśvaraḥ mayeśvarau mayeśvarāḥ
Vocativemayeśvara mayeśvarau mayeśvarāḥ
Accusativemayeśvaram mayeśvarau mayeśvarān
Instrumentalmayeśvareṇa mayeśvarābhyām mayeśvaraiḥ mayeśvarebhiḥ
Dativemayeśvarāya mayeśvarābhyām mayeśvarebhyaḥ
Ablativemayeśvarāt mayeśvarābhyām mayeśvarebhyaḥ
Genitivemayeśvarasya mayeśvarayoḥ mayeśvarāṇām
Locativemayeśvare mayeśvarayoḥ mayeśvareṣu

Compound mayeśvara -

Adverb -mayeśvaram -mayeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria