Declension table of ?mayayitavya

Deva

NeuterSingularDualPlural
Nominativemayayitavyam mayayitavye mayayitavyāni
Vocativemayayitavya mayayitavye mayayitavyāni
Accusativemayayitavyam mayayitavye mayayitavyāni
Instrumentalmayayitavyena mayayitavyābhyām mayayitavyaiḥ
Dativemayayitavyāya mayayitavyābhyām mayayitavyebhyaḥ
Ablativemayayitavyāt mayayitavyābhyām mayayitavyebhyaḥ
Genitivemayayitavyasya mayayitavyayoḥ mayayitavyānām
Locativemayayitavye mayayitavyayoḥ mayayitavyeṣu

Compound mayayitavya -

Adverb -mayayitavyam -mayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria