Declension table of ?mayayitavya

Deva

MasculineSingularDualPlural
Nominativemayayitavyaḥ mayayitavyau mayayitavyāḥ
Vocativemayayitavya mayayitavyau mayayitavyāḥ
Accusativemayayitavyam mayayitavyau mayayitavyān
Instrumentalmayayitavyena mayayitavyābhyām mayayitavyaiḥ mayayitavyebhiḥ
Dativemayayitavyāya mayayitavyābhyām mayayitavyebhyaḥ
Ablativemayayitavyāt mayayitavyābhyām mayayitavyebhyaḥ
Genitivemayayitavyasya mayayitavyayoḥ mayayitavyānām
Locativemayayitavye mayayitavyayoḥ mayayitavyeṣu

Compound mayayitavya -

Adverb -mayayitavyam -mayayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria