सुबन्तावली ?मययिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामययिष्यत् मययिष्यन्ती मययिष्यती मययिष्यन्ति
सम्बोधनम्मययिष्यत् मययिष्यन्ती मययिष्यती मययिष्यन्ति
द्वितीयामययिष्यत् मययिष्यन्ती मययिष्यती मययिष्यन्ति
तृतीयामययिष्यता मययिष्यद्भ्याम् मययिष्यद्भिः
चतुर्थीमययिष्यते मययिष्यद्भ्याम् मययिष्यद्भ्यः
पञ्चमीमययिष्यतः मययिष्यद्भ्याम् मययिष्यद्भ्यः
षष्ठीमययिष्यतः मययिष्यतोः मययिष्यताम्
सप्तमीमययिष्यति मययिष्यतोः मययिष्यत्सु

अव्यय ॰मययिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria