Declension table of ?mayayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemayayiṣyantī mayayiṣyantyau mayayiṣyantyaḥ
Vocativemayayiṣyanti mayayiṣyantyau mayayiṣyantyaḥ
Accusativemayayiṣyantīm mayayiṣyantyau mayayiṣyantīḥ
Instrumentalmayayiṣyantyā mayayiṣyantībhyām mayayiṣyantībhiḥ
Dativemayayiṣyantyai mayayiṣyantībhyām mayayiṣyantībhyaḥ
Ablativemayayiṣyantyāḥ mayayiṣyantībhyām mayayiṣyantībhyaḥ
Genitivemayayiṣyantyāḥ mayayiṣyantyoḥ mayayiṣyantīnām
Locativemayayiṣyantyām mayayiṣyantyoḥ mayayiṣyantīṣu

Compound mayayiṣyanti - mayayiṣyantī -

Adverb -mayayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria