Declension table of ?mayayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemayayiṣyamāṇā mayayiṣyamāṇe mayayiṣyamāṇāḥ
Vocativemayayiṣyamāṇe mayayiṣyamāṇe mayayiṣyamāṇāḥ
Accusativemayayiṣyamāṇām mayayiṣyamāṇe mayayiṣyamāṇāḥ
Instrumentalmayayiṣyamāṇayā mayayiṣyamāṇābhyām mayayiṣyamāṇābhiḥ
Dativemayayiṣyamāṇāyai mayayiṣyamāṇābhyām mayayiṣyamāṇābhyaḥ
Ablativemayayiṣyamāṇāyāḥ mayayiṣyamāṇābhyām mayayiṣyamāṇābhyaḥ
Genitivemayayiṣyamāṇāyāḥ mayayiṣyamāṇayoḥ mayayiṣyamāṇānām
Locativemayayiṣyamāṇāyām mayayiṣyamāṇayoḥ mayayiṣyamāṇāsu

Adverb -mayayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria