Declension table of ?mayayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemayayiṣyamāṇaḥ mayayiṣyamāṇau mayayiṣyamāṇāḥ
Vocativemayayiṣyamāṇa mayayiṣyamāṇau mayayiṣyamāṇāḥ
Accusativemayayiṣyamāṇam mayayiṣyamāṇau mayayiṣyamāṇān
Instrumentalmayayiṣyamāṇena mayayiṣyamāṇābhyām mayayiṣyamāṇaiḥ mayayiṣyamāṇebhiḥ
Dativemayayiṣyamāṇāya mayayiṣyamāṇābhyām mayayiṣyamāṇebhyaḥ
Ablativemayayiṣyamāṇāt mayayiṣyamāṇābhyām mayayiṣyamāṇebhyaḥ
Genitivemayayiṣyamāṇasya mayayiṣyamāṇayoḥ mayayiṣyamāṇānām
Locativemayayiṣyamāṇe mayayiṣyamāṇayoḥ mayayiṣyamāṇeṣu

Compound mayayiṣyamāṇa -

Adverb -mayayiṣyamāṇam -mayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria