सुबन्तावली ?मययत्

Roma

पुमान्एकद्विबहु
प्रथमामययन् मययन्तौ मययन्तः
सम्बोधनम्मययन् मययन्तौ मययन्तः
द्वितीयामययन्तम् मययन्तौ मययतः
तृतीयामययता मययद्भ्याम् मययद्भिः
चतुर्थीमययते मययद्भ्याम् मययद्भ्यः
पञ्चमीमययतः मययद्भ्याम् मययद्भ्यः
षष्ठीमययतः मययतोः मययताम्
सप्तमीमययति मययतोः मययत्सु

समास मययत्

अव्यय ॰मययन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria