सुबन्तावली ?मययन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामययन्ती मययन्त्यौ मययन्त्यः
सम्बोधनम्मययन्ति मययन्त्यौ मययन्त्यः
द्वितीयामययन्तीम् मययन्त्यौ मययन्तीः
तृतीयामययन्त्या मययन्तीभ्याम् मययन्तीभिः
चतुर्थीमययन्त्यै मययन्तीभ्याम् मययन्तीभ्यः
पञ्चमीमययन्त्याः मययन्तीभ्याम् मययन्तीभ्यः
षष्ठीमययन्त्याः मययन्त्योः मययन्तीनाम्
सप्तमीमययन्त्याम् मययन्त्योः मययन्तीषु

समास मययन्ति मययन्ती

अव्यय ॰मययन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria