Declension table of ?mayantī

Deva

FeminineSingularDualPlural
Nominativemayantī mayantyau mayantyaḥ
Vocativemayanti mayantyau mayantyaḥ
Accusativemayantīm mayantyau mayantīḥ
Instrumentalmayantyā mayantībhyām mayantībhiḥ
Dativemayantyai mayantībhyām mayantībhyaḥ
Ablativemayantyāḥ mayantībhyām mayantībhyaḥ
Genitivemayantyāḥ mayantyoḥ mayantīnām
Locativemayantyām mayantyoḥ mayantīṣu

Compound mayanti - mayantī -

Adverb -mayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria