सुबन्तावली ?मयष्टक

Roma

पुमान्एकद्विबहु
प्रथमामयष्टकः मयष्टकौ मयष्टकाः
सम्बोधनम्मयष्टक मयष्टकौ मयष्टकाः
द्वितीयामयष्टकम् मयष्टकौ मयष्टकान्
तृतीयामयष्टकेन मयष्टकाभ्याम् मयष्टकैः मयष्टकेभिः
चतुर्थीमयष्टकाय मयष्टकाभ्याम् मयष्टकेभ्यः
पञ्चमीमयष्टकात् मयष्टकाभ्याम् मयष्टकेभ्यः
षष्ठीमयष्टकस्य मयष्टकयोः मयष्टकानाम्
सप्तमीमयष्टके मयष्टकयोः मयष्टकेषु

समास मयष्टक

अव्यय ॰मयष्टकम् ॰मयष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria