सुबन्तावली ?मयष्ट

Roma

पुमान्एकद्विबहु
प्रथमामयष्टः मयष्टौ मयष्टाः
सम्बोधनम्मयष्ट मयष्टौ मयष्टाः
द्वितीयामयष्टम् मयष्टौ मयष्टान्
तृतीयामयष्टेन मयष्टाभ्याम् मयष्टैः मयष्टेभिः
चतुर्थीमयष्टाय मयष्टाभ्याम् मयष्टेभ्यः
पञ्चमीमयष्टात् मयष्टाभ्याम् मयष्टेभ्यः
षष्ठीमयष्टस्य मयष्टयोः मयष्टानाम्
सप्तमीमयष्टे मयष्टयोः मयष्टेषु

समास मयष्ट

अव्यय ॰मयष्टम् ॰मयष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria