सुबन्तावली ?मौञ्जीतृणाख्य

Roma

पुमान्एकद्विबहु
प्रथमामौञ्जीतृणाख्यः मौञ्जीतृणाख्यौ मौञ्जीतृणाख्याः
सम्बोधनम्मौञ्जीतृणाख्य मौञ्जीतृणाख्यौ मौञ्जीतृणाख्याः
द्वितीयामौञ्जीतृणाख्यम् मौञ्जीतृणाख्यौ मौञ्जीतृणाख्यान्
तृतीयामौञ्जीतृणाख्येन मौञ्जीतृणाख्याभ्याम् मौञ्जीतृणाख्यैः मौञ्जीतृणाख्येभिः
चतुर्थीमौञ्जीतृणाख्याय मौञ्जीतृणाख्याभ्याम् मौञ्जीतृणाख्येभ्यः
पञ्चमीमौञ्जीतृणाख्यात् मौञ्जीतृणाख्याभ्याम् मौञ्जीतृणाख्येभ्यः
षष्ठीमौञ्जीतृणाख्यस्य मौञ्जीतृणाख्ययोः मौञ्जीतृणाख्यानाम्
सप्तमीमौञ्जीतृणाख्ये मौञ्जीतृणाख्ययोः मौञ्जीतृणाख्येषु

समास मौञ्जीतृणाख्य

अव्यय ॰मौञ्जीतृणाख्यम् ॰मौञ्जीतृणाख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria