सुबन्तावली ?मौत्रकृच्छ्रिक

Roma

पुमान्एकद्विबहु
प्रथमामौत्रकृच्छ्रिकः मौत्रकृच्छ्रिकौ मौत्रकृच्छ्रिकाः
सम्बोधनम्मौत्रकृच्छ्रिक मौत्रकृच्छ्रिकौ मौत्रकृच्छ्रिकाः
द्वितीयामौत्रकृच्छ्रिकम् मौत्रकृच्छ्रिकौ मौत्रकृच्छ्रिकान्
तृतीयामौत्रकृच्छ्रिकेण मौत्रकृच्छ्रिकाभ्याम् मौत्रकृच्छ्रिकैः मौत्रकृच्छ्रिकेभिः
चतुर्थीमौत्रकृच्छ्रिकाय मौत्रकृच्छ्रिकाभ्याम् मौत्रकृच्छ्रिकेभ्यः
पञ्चमीमौत्रकृच्छ्रिकात् मौत्रकृच्छ्रिकाभ्याम् मौत्रकृच्छ्रिकेभ्यः
षष्ठीमौत्रकृच्छ्रिकस्य मौत्रकृच्छ्रिकयोः मौत्रकृच्छ्रिकाणाम्
सप्तमीमौत्रकृच्छ्रिके मौत्रकृच्छ्रिकयोः मौत्रकृच्छ्रिकेषु

समास मौत्रकृच्छ्रिक

अव्यय ॰मौत्रकृच्छ्रिकम् ॰मौत्रकृच्छ्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria