सुबन्तावली ?मौजवती

Roma

स्त्रीएकद्विबहु
प्रथमामौजवती मौजवत्यौ मौजवत्यः
सम्बोधनम्मौजवति मौजवत्यौ मौजवत्यः
द्वितीयामौजवतीम् मौजवत्यौ मौजवतीः
तृतीयामौजवत्या मौजवतीभ्याम् मौजवतीभिः
चतुर्थीमौजवत्यै मौजवतीभ्याम् मौजवतीभ्यः
पञ्चमीमौजवत्याः मौजवतीभ्याम् मौजवतीभ्यः
षष्ठीमौजवत्याः मौजवत्योः मौजवतीनाम्
सप्तमीमौजवत्याम् मौजवत्योः मौजवतीषु

समास मौजवति मौजवती

अव्यय ॰मौजवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria