सुबन्तावली ?मौदपैप्पलाद

Roma

पुमान्एकद्विबहु
प्रथमामौदपैप्पलादः मौदपैप्पलादौ मौदपैप्पलादाः
सम्बोधनम्मौदपैप्पलाद मौदपैप्पलादौ मौदपैप्पलादाः
द्वितीयामौदपैप्पलादम् मौदपैप्पलादौ मौदपैप्पलादान्
तृतीयामौदपैप्पलादेन मौदपैप्पलादाभ्याम् मौदपैप्पलादैः मौदपैप्पलादेभिः
चतुर्थीमौदपैप्पलादाय मौदपैप्पलादाभ्याम् मौदपैप्पलादेभ्यः
पञ्चमीमौदपैप्पलादात् मौदपैप्पलादाभ्याम् मौदपैप्पलादेभ्यः
षष्ठीमौदपैप्पलादस्य मौदपैप्पलादयोः मौदपैप्पलादानाम्
सप्तमीमौदपैप्पलादे मौदपैप्पलादयोः मौदपैप्पलादेषु

समास मौदपैप्पलाद

अव्यय ॰मौदपैप्पलादम् ॰मौदपैप्पलादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria