Declension table of mauñjībandhana

Deva

NeuterSingularDualPlural
Nominativemauñjībandhanam mauñjībandhane mauñjībandhanāni
Vocativemauñjībandhana mauñjībandhane mauñjībandhanāni
Accusativemauñjībandhanam mauñjībandhane mauñjībandhanāni
Instrumentalmauñjībandhanena mauñjībandhanābhyām mauñjībandhanaiḥ
Dativemauñjībandhanāya mauñjībandhanābhyām mauñjībandhanebhyaḥ
Ablativemauñjībandhanāt mauñjībandhanābhyām mauñjībandhanebhyaḥ
Genitivemauñjībandhanasya mauñjībandhanayoḥ mauñjībandhanānām
Locativemauñjībandhane mauñjībandhanayoḥ mauñjībandhaneṣu

Compound mauñjībandhana -

Adverb -mauñjībandhanam -mauñjībandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria