Declension table of ?mattavatī

Deva

FeminineSingularDualPlural
Nominativemattavatī mattavatyau mattavatyaḥ
Vocativemattavati mattavatyau mattavatyaḥ
Accusativemattavatīm mattavatyau mattavatīḥ
Instrumentalmattavatyā mattavatībhyām mattavatībhiḥ
Dativemattavatyai mattavatībhyām mattavatībhyaḥ
Ablativemattavatyāḥ mattavatībhyām mattavatībhyaḥ
Genitivemattavatyāḥ mattavatyoḥ mattavatīnām
Locativemattavatyām mattavatyoḥ mattavatīṣu

Compound mattavati - mattavatī -

Adverb -mattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria