Declension table of ?mattavat

Deva

MasculineSingularDualPlural
Nominativemattavān mattavantau mattavantaḥ
Vocativemattavan mattavantau mattavantaḥ
Accusativemattavantam mattavantau mattavataḥ
Instrumentalmattavatā mattavadbhyām mattavadbhiḥ
Dativemattavate mattavadbhyām mattavadbhyaḥ
Ablativemattavataḥ mattavadbhyām mattavadbhyaḥ
Genitivemattavataḥ mattavatoḥ mattavatām
Locativemattavati mattavatoḥ mattavatsu

Compound mattavat -

Adverb -mattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria