सुबन्तावली ?मत्तवारणविक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमामत्तवारणविक्रमम् मत्तवारणविक्रमे मत्तवारणविक्रमाणि
सम्बोधनम्मत्तवारणविक्रम मत्तवारणविक्रमे मत्तवारणविक्रमाणि
द्वितीयामत्तवारणविक्रमम् मत्तवारणविक्रमे मत्तवारणविक्रमाणि
तृतीयामत्तवारणविक्रमेण मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमैः
चतुर्थीमत्तवारणविक्रमाय मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमेभ्यः
पञ्चमीमत्तवारणविक्रमात् मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमेभ्यः
षष्ठीमत्तवारणविक्रमस्य मत्तवारणविक्रमयोः मत्तवारणविक्रमाणाम्
सप्तमीमत्तवारणविक्रमे मत्तवारणविक्रमयोः मत्तवारणविक्रमेषु

समास मत्तवारणविक्रम

अव्यय ॰मत्तवारणविक्रमम् ॰मत्तवारणविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria